वांछित मन्त्र चुनें

ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् । मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि॑न्नं भरति प्र॒धिं पि॒ता ॥

अंग्रेज़ी लिप्यंतरण

etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam | māsāṁ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā ||

पद पाठ

ए॒ता । त्या । ते॒ । श्रुत्या॑नि । केव॑ला । यत् । एकः॑ । एक॑म् । अकृ॑णोः । अ॒य॒ज्ञम् । मा॒साम् । वि॒ऽधान॑म् । अ॒द॒धाः॒ । अधि॑ । द्यवि॑ । त्वया॑ । विऽभि॑न्नम् । भ॒र॒ति॒ । प्र॒ऽघि॑म् । पि॒ता ॥ १०.१३८.६

ऋग्वेद » मण्डल:10» सूक्त:138» मन्त्र:6 | अष्टक:8» अध्याय:7» वर्ग:26» मन्त्र:6 | मण्डल:10» अनुवाक:11» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे राजन् ! तेरे (एता त्या) ये वे (श्रुत्यानि केवला) श्रोतव्य यश केवल है (यत्) कि (एकः) एक होता हुआ (एकम्-अयज्ञम्) एक यज्ञहीन नास्तिक को (अकृणोः) हिंसित करता है-मारता है, यह कार्य (मासां विधानम्) मासों के विधान निमित्त-मासों के बनानेवाले सूर्य की भाँति (द्यवि-अधि) द्युलोक में (अदधाः) अपने यश को धारण करता है (त्वया-विभिन्नं प्रधिम्) तुझसे विभिन्न प्रधान पिण्ड सूर्य को (पिता भरति) परमात्मा धारण करता है ॥६॥
भावार्थभाषाः - राजा का बड़ा यश होता है, जो दुष्ट नास्तिक शत्रु को मारता है, मानो राजा उस अपने यश को सूर्य के द्युलोक में स्थापित करता है, जिस सूर्य को परमात्मा द्युलोक में धारण करता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे राजन् ! तव (एता त्या श्रुत्यानि केवला) इमानि तानि श्रोतव्यानि यशस्यानि कर्माणि केवलानि सन्ति (यत्) यत् (एकः) त्वमेकः सन् (एकम्-अयज्ञम्-अकृणोः) अन्यं यज्ञहीनं नास्तिकं शत्रुं हंसि (मासां विधानम्) मासानाम् “पद्दन्नोमास्” [अष्टा० ६।१।६१] विधाननिमित्तं सूर्यमिव (द्यवि-अधि) द्युलोके (अदधाः) स्वयशो धारयसि (त्वया विभिन्नं प्रधिम्) त्वत्तः “पञ्चमीस्थाने तृतीया व्यत्ययेन” विभिन्नं प्रधानं पिण्डं सूर्यं (पिता भरति) पालकः परमात्मा धारयति ॥६॥